सुबन्तावली ?ग्रीष्मपुष्पी

Roma

स्त्रीएकद्विबहु
प्रथमाग्रीष्मपुष्पी ग्रीष्मपुष्प्यौ ग्रीष्मपुष्प्यः
सम्बोधनम्ग्रीष्मपुष्पि ग्रीष्मपुष्प्यौ ग्रीष्मपुष्प्यः
द्वितीयाग्रीष्मपुष्पीम् ग्रीष्मपुष्प्यौ ग्रीष्मपुष्पीः
तृतीयाग्रीष्मपुष्प्या ग्रीष्मपुष्पीभ्याम् ग्रीष्मपुष्पीभिः
चतुर्थीग्रीष्मपुष्प्यै ग्रीष्मपुष्पीभ्याम् ग्रीष्मपुष्पीभ्यः
पञ्चमीग्रीष्मपुष्प्याः ग्रीष्मपुष्पीभ्याम् ग्रीष्मपुष्पीभ्यः
षष्ठीग्रीष्मपुष्प्याः ग्रीष्मपुष्प्योः ग्रीष्मपुष्पीणाम्
सप्तमीग्रीष्मपुष्प्याम् ग्रीष्मपुष्प्योः ग्रीष्मपुष्पीषु

समास ग्रीष्मपुष्पि ग्रीष्मपुष्पी

अव्यय ॰ग्रीष्मपुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria