सुबन्तावली ?ग्रीष्महेमन्त

Roma

पुमान्एकद्विबहु
प्रथमाग्रीष्महेमन्तः ग्रीष्महेमन्तौ ग्रीष्महेमन्ताः
सम्बोधनम्ग्रीष्महेमन्त ग्रीष्महेमन्तौ ग्रीष्महेमन्ताः
द्वितीयाग्रीष्महेमन्तम् ग्रीष्महेमन्तौ ग्रीष्महेमन्तान्
तृतीयाग्रीष्महेमन्तेन ग्रीष्महेमन्ताभ्याम् ग्रीष्महेमन्तैः ग्रीष्महेमन्तेभिः
चतुर्थीग्रीष्महेमन्ताय ग्रीष्महेमन्ताभ्याम् ग्रीष्महेमन्तेभ्यः
पञ्चमीग्रीष्महेमन्तात् ग्रीष्महेमन्ताभ्याम् ग्रीष्महेमन्तेभ्यः
षष्ठीग्रीष्महेमन्तस्य ग्रीष्महेमन्तयोः ग्रीष्महेमन्तानाम्
सप्तमीग्रीष्महेमन्ते ग्रीष्महेमन्तयोः ग्रीष्महेमन्तेषु

समास ग्रीष्महेमन्त

अव्यय ॰ग्रीष्महेमन्तम् ॰ग्रीष्महेमन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria