Declension table of ?granthitavya

Deva

NeuterSingularDualPlural
Nominativegranthitavyam granthitavye granthitavyāni
Vocativegranthitavya granthitavye granthitavyāni
Accusativegranthitavyam granthitavye granthitavyāni
Instrumentalgranthitavyena granthitavyābhyām granthitavyaiḥ
Dativegranthitavyāya granthitavyābhyām granthitavyebhyaḥ
Ablativegranthitavyāt granthitavyābhyām granthitavyebhyaḥ
Genitivegranthitavyasya granthitavyayoḥ granthitavyānām
Locativegranthitavye granthitavyayoḥ granthitavyeṣu

Compound granthitavya -

Adverb -granthitavyam -granthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria