सुबन्तावली ?ग्राम्याश्व

Roma

पुमान्एकद्विबहु
प्रथमाग्राम्याश्वः ग्राम्याश्वौ ग्राम्याश्वाः
सम्बोधनम्ग्राम्याश्व ग्राम्याश्वौ ग्राम्याश्वाः
द्वितीयाग्राम्याश्वम् ग्राम्याश्वौ ग्राम्याश्वान्
तृतीयाग्राम्याश्वेन ग्राम्याश्वाभ्याम् ग्राम्याश्वैः ग्राम्याश्वेभिः
चतुर्थीग्राम्याश्वाय ग्राम्याश्वाभ्याम् ग्राम्याश्वेभ्यः
पञ्चमीग्राम्याश्वात् ग्राम्याश्वाभ्याम् ग्राम्याश्वेभ्यः
षष्ठीग्राम्याश्वस्य ग्राम्याश्वयोः ग्राम्याश्वानाम्
सप्तमीग्राम्याश्वे ग्राम्याश्वयोः ग्राम्याश्वेषु

समास ग्राम्याश्व

अव्यय ॰ग्राम्याश्वम् ॰ग्राम्याश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria