Declension table of ?gopitavya

Deva

NeuterSingularDualPlural
Nominativegopitavyam gopitavye gopitavyāni
Vocativegopitavya gopitavye gopitavyāni
Accusativegopitavyam gopitavye gopitavyāni
Instrumentalgopitavyena gopitavyābhyām gopitavyaiḥ
Dativegopitavyāya gopitavyābhyām gopitavyebhyaḥ
Ablativegopitavyāt gopitavyābhyām gopitavyebhyaḥ
Genitivegopitavyasya gopitavyayoḥ gopitavyānām
Locativegopitavye gopitavyayoḥ gopitavyeṣu

Compound gopitavya -

Adverb -gopitavyam -gopitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria