Declension table of ?gopiṣyat

Deva

NeuterSingularDualPlural
Nominativegopiṣyat gopiṣyantī gopiṣyatī gopiṣyanti
Vocativegopiṣyat gopiṣyantī gopiṣyatī gopiṣyanti
Accusativegopiṣyat gopiṣyantī gopiṣyatī gopiṣyanti
Instrumentalgopiṣyatā gopiṣyadbhyām gopiṣyadbhiḥ
Dativegopiṣyate gopiṣyadbhyām gopiṣyadbhyaḥ
Ablativegopiṣyataḥ gopiṣyadbhyām gopiṣyadbhyaḥ
Genitivegopiṣyataḥ gopiṣyatoḥ gopiṣyatām
Locativegopiṣyati gopiṣyatoḥ gopiṣyatsu

Adverb -gopiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria