Declension table of ?gopiṣyat

Deva

MasculineSingularDualPlural
Nominativegopiṣyan gopiṣyantau gopiṣyantaḥ
Vocativegopiṣyan gopiṣyantau gopiṣyantaḥ
Accusativegopiṣyantam gopiṣyantau gopiṣyataḥ
Instrumentalgopiṣyatā gopiṣyadbhyām gopiṣyadbhiḥ
Dativegopiṣyate gopiṣyadbhyām gopiṣyadbhyaḥ
Ablativegopiṣyataḥ gopiṣyadbhyām gopiṣyadbhyaḥ
Genitivegopiṣyataḥ gopiṣyatoḥ gopiṣyatām
Locativegopiṣyati gopiṣyatoḥ gopiṣyatsu

Compound gopiṣyat -

Adverb -gopiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria