Declension table of ?godhat

Deva

MasculineSingularDualPlural
Nominativegodhan godhantau godhantaḥ
Vocativegodhan godhantau godhantaḥ
Accusativegodhantam godhantau godhataḥ
Instrumentalgodhatā godhadbhyām godhadbhiḥ
Dativegodhate godhadbhyām godhadbhyaḥ
Ablativegodhataḥ godhadbhyām godhadbhyaḥ
Genitivegodhataḥ godhatoḥ godhatām
Locativegodhati godhatoḥ godhatsu

Compound godhat -

Adverb -godhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria