Declension table of ?gocaritavat

Deva

MasculineSingularDualPlural
Nominativegocaritavān gocaritavantau gocaritavantaḥ
Vocativegocaritavan gocaritavantau gocaritavantaḥ
Accusativegocaritavantam gocaritavantau gocaritavataḥ
Instrumentalgocaritavatā gocaritavadbhyām gocaritavadbhiḥ
Dativegocaritavate gocaritavadbhyām gocaritavadbhyaḥ
Ablativegocaritavataḥ gocaritavadbhyām gocaritavadbhyaḥ
Genitivegocaritavataḥ gocaritavatoḥ gocaritavatām
Locativegocaritavati gocaritavatoḥ gocaritavatsu

Compound gocaritavat -

Adverb -gocaritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria