Declension table of ?gocarayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegocarayiṣyamāṇā gocarayiṣyamāṇe gocarayiṣyamāṇāḥ
Vocativegocarayiṣyamāṇe gocarayiṣyamāṇe gocarayiṣyamāṇāḥ
Accusativegocarayiṣyamāṇām gocarayiṣyamāṇe gocarayiṣyamāṇāḥ
Instrumentalgocarayiṣyamāṇayā gocarayiṣyamāṇābhyām gocarayiṣyamāṇābhiḥ
Dativegocarayiṣyamāṇāyai gocarayiṣyamāṇābhyām gocarayiṣyamāṇābhyaḥ
Ablativegocarayiṣyamāṇāyāḥ gocarayiṣyamāṇābhyām gocarayiṣyamāṇābhyaḥ
Genitivegocarayiṣyamāṇāyāḥ gocarayiṣyamāṇayoḥ gocarayiṣyamāṇānām
Locativegocarayiṣyamāṇāyām gocarayiṣyamāṇayoḥ gocarayiṣyamāṇāsu

Adverb -gocarayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria