Declension table of ?gluñcitavya

Deva

NeuterSingularDualPlural
Nominativegluñcitavyam gluñcitavye gluñcitavyāni
Vocativegluñcitavya gluñcitavye gluñcitavyāni
Accusativegluñcitavyam gluñcitavye gluñcitavyāni
Instrumentalgluñcitavyena gluñcitavyābhyām gluñcitavyaiḥ
Dativegluñcitavyāya gluñcitavyābhyām gluñcitavyebhyaḥ
Ablativegluñcitavyāt gluñcitavyābhyām gluñcitavyebhyaḥ
Genitivegluñcitavyasya gluñcitavyayoḥ gluñcitavyānām
Locativegluñcitavye gluñcitavyayoḥ gluñcitavyeṣu

Compound gluñcitavya -

Adverb -gluñcitavyam -gluñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria