Declension table of ?gluñcitavya

Deva

MasculineSingularDualPlural
Nominativegluñcitavyaḥ gluñcitavyau gluñcitavyāḥ
Vocativegluñcitavya gluñcitavyau gluñcitavyāḥ
Accusativegluñcitavyam gluñcitavyau gluñcitavyān
Instrumentalgluñcitavyena gluñcitavyābhyām gluñcitavyaiḥ gluñcitavyebhiḥ
Dativegluñcitavyāya gluñcitavyābhyām gluñcitavyebhyaḥ
Ablativegluñcitavyāt gluñcitavyābhyām gluñcitavyebhyaḥ
Genitivegluñcitavyasya gluñcitavyayoḥ gluñcitavyānām
Locativegluñcitavye gluñcitavyayoḥ gluñcitavyeṣu

Compound gluñcitavya -

Adverb -gluñcitavyam -gluñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria