Declension table of ?gluñcitavatī

Deva

FeminineSingularDualPlural
Nominativegluñcitavatī gluñcitavatyau gluñcitavatyaḥ
Vocativegluñcitavati gluñcitavatyau gluñcitavatyaḥ
Accusativegluñcitavatīm gluñcitavatyau gluñcitavatīḥ
Instrumentalgluñcitavatyā gluñcitavatībhyām gluñcitavatībhiḥ
Dativegluñcitavatyai gluñcitavatībhyām gluñcitavatībhyaḥ
Ablativegluñcitavatyāḥ gluñcitavatībhyām gluñcitavatībhyaḥ
Genitivegluñcitavatyāḥ gluñcitavatyoḥ gluñcitavatīnām
Locativegluñcitavatyām gluñcitavatyoḥ gluñcitavatīṣu

Compound gluñcitavati - gluñcitavatī -

Adverb -gluñcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria