Declension table of ?gluñcitavat

Deva

NeuterSingularDualPlural
Nominativegluñcitavat gluñcitavantī gluñcitavatī gluñcitavanti
Vocativegluñcitavat gluñcitavantī gluñcitavatī gluñcitavanti
Accusativegluñcitavat gluñcitavantī gluñcitavatī gluñcitavanti
Instrumentalgluñcitavatā gluñcitavadbhyām gluñcitavadbhiḥ
Dativegluñcitavate gluñcitavadbhyām gluñcitavadbhyaḥ
Ablativegluñcitavataḥ gluñcitavadbhyām gluñcitavadbhyaḥ
Genitivegluñcitavataḥ gluñcitavatoḥ gluñcitavatām
Locativegluñcitavati gluñcitavatoḥ gluñcitavatsu

Adverb -gluñcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria