Declension table of ?gluñciṣyantī

Deva

FeminineSingularDualPlural
Nominativegluñciṣyantī gluñciṣyantyau gluñciṣyantyaḥ
Vocativegluñciṣyanti gluñciṣyantyau gluñciṣyantyaḥ
Accusativegluñciṣyantīm gluñciṣyantyau gluñciṣyantīḥ
Instrumentalgluñciṣyantyā gluñciṣyantībhyām gluñciṣyantībhiḥ
Dativegluñciṣyantyai gluñciṣyantībhyām gluñciṣyantībhyaḥ
Ablativegluñciṣyantyāḥ gluñciṣyantībhyām gluñciṣyantībhyaḥ
Genitivegluñciṣyantyāḥ gluñciṣyantyoḥ gluñciṣyantīnām
Locativegluñciṣyantyām gluñciṣyantyoḥ gluñciṣyantīṣu

Compound gluñciṣyanti - gluñciṣyantī -

Adverb -gluñciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria