Declension table of ?gluñciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegluñciṣyamāṇaḥ gluñciṣyamāṇau gluñciṣyamāṇāḥ
Vocativegluñciṣyamāṇa gluñciṣyamāṇau gluñciṣyamāṇāḥ
Accusativegluñciṣyamāṇam gluñciṣyamāṇau gluñciṣyamāṇān
Instrumentalgluñciṣyamāṇena gluñciṣyamāṇābhyām gluñciṣyamāṇaiḥ gluñciṣyamāṇebhiḥ
Dativegluñciṣyamāṇāya gluñciṣyamāṇābhyām gluñciṣyamāṇebhyaḥ
Ablativegluñciṣyamāṇāt gluñciṣyamāṇābhyām gluñciṣyamāṇebhyaḥ
Genitivegluñciṣyamāṇasya gluñciṣyamāṇayoḥ gluñciṣyamāṇānām
Locativegluñciṣyamāṇe gluñciṣyamāṇayoḥ gluñciṣyamāṇeṣu

Compound gluñciṣyamāṇa -

Adverb -gluñciṣyamāṇam -gluñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria