Declension table of ?glahitavya

Deva

MasculineSingularDualPlural
Nominativeglahitavyaḥ glahitavyau glahitavyāḥ
Vocativeglahitavya glahitavyau glahitavyāḥ
Accusativeglahitavyam glahitavyau glahitavyān
Instrumentalglahitavyena glahitavyābhyām glahitavyaiḥ glahitavyebhiḥ
Dativeglahitavyāya glahitavyābhyām glahitavyebhyaḥ
Ablativeglahitavyāt glahitavyābhyām glahitavyebhyaḥ
Genitiveglahitavyasya glahitavyayoḥ glahitavyānām
Locativeglahitavye glahitavyayoḥ glahitavyeṣu

Compound glahitavya -

Adverb -glahitavyam -glahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria