Declension table of ?glahanīya

Deva

MasculineSingularDualPlural
Nominativeglahanīyaḥ glahanīyau glahanīyāḥ
Vocativeglahanīya glahanīyau glahanīyāḥ
Accusativeglahanīyam glahanīyau glahanīyān
Instrumentalglahanīyena glahanīyābhyām glahanīyaiḥ glahanīyebhiḥ
Dativeglahanīyāya glahanīyābhyām glahanīyebhyaḥ
Ablativeglahanīyāt glahanīyābhyām glahanīyebhyaḥ
Genitiveglahanīyasya glahanīyayoḥ glahanīyānām
Locativeglahanīye glahanīyayoḥ glahanīyeṣu

Compound glahanīya -

Adverb -glahanīyam -glahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria