सुबन्तावली ?गिरिजापुत्र

Roma

पुमान्एकद्विबहु
प्रथमागिरिजापुत्रः गिरिजापुत्रौ गिरिजापुत्राः
सम्बोधनम्गिरिजापुत्र गिरिजापुत्रौ गिरिजापुत्राः
द्वितीयागिरिजापुत्रम् गिरिजापुत्रौ गिरिजापुत्रान्
तृतीयागिरिजापुत्रेण गिरिजापुत्राभ्याम् गिरिजापुत्रैः गिरिजापुत्रेभिः
चतुर्थीगिरिजापुत्राय गिरिजापुत्राभ्याम् गिरिजापुत्रेभ्यः
पञ्चमीगिरिजापुत्रात् गिरिजापुत्राभ्याम् गिरिजापुत्रेभ्यः
षष्ठीगिरिजापुत्रस्य गिरिजापुत्रयोः गिरिजापुत्राणाम्
सप्तमीगिरिजापुत्रे गिरिजापुत्रयोः गिरिजापुत्रेषु

समास गिरिजापुत्र

अव्यय ॰गिरिजापुत्रम् ॰गिरिजापुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria