Declension table of ?ghūyamāna

Deva

MasculineSingularDualPlural
Nominativeghūyamānaḥ ghūyamānau ghūyamānāḥ
Vocativeghūyamāna ghūyamānau ghūyamānāḥ
Accusativeghūyamānam ghūyamānau ghūyamānān
Instrumentalghūyamānena ghūyamānābhyām ghūyamānaiḥ ghūyamānebhiḥ
Dativeghūyamānāya ghūyamānābhyām ghūyamānebhyaḥ
Ablativeghūyamānāt ghūyamānābhyām ghūyamānebhyaḥ
Genitiveghūyamānasya ghūyamānayoḥ ghūyamānānām
Locativeghūyamāne ghūyamānayoḥ ghūyamāneṣu

Compound ghūyamāna -

Adverb -ghūyamānam -ghūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria