Declension table of ?ghūtavat

Deva

MasculineSingularDualPlural
Nominativeghūtavān ghūtavantau ghūtavantaḥ
Vocativeghūtavan ghūtavantau ghūtavantaḥ
Accusativeghūtavantam ghūtavantau ghūtavataḥ
Instrumentalghūtavatā ghūtavadbhyām ghūtavadbhiḥ
Dativeghūtavate ghūtavadbhyām ghūtavadbhyaḥ
Ablativeghūtavataḥ ghūtavadbhyām ghūtavadbhyaḥ
Genitiveghūtavataḥ ghūtavatoḥ ghūtavatām
Locativeghūtavati ghūtavatoḥ ghūtavatsu

Compound ghūtavat -

Adverb -ghūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria