Declension table of ?ghūrṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghūrṇiṣyamāṇā ghūrṇiṣyamāṇe ghūrṇiṣyamāṇāḥ
Vocativeghūrṇiṣyamāṇe ghūrṇiṣyamāṇe ghūrṇiṣyamāṇāḥ
Accusativeghūrṇiṣyamāṇām ghūrṇiṣyamāṇe ghūrṇiṣyamāṇāḥ
Instrumentalghūrṇiṣyamāṇayā ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇābhiḥ
Dativeghūrṇiṣyamāṇāyai ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇābhyaḥ
Ablativeghūrṇiṣyamāṇāyāḥ ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇābhyaḥ
Genitiveghūrṇiṣyamāṇāyāḥ ghūrṇiṣyamāṇayoḥ ghūrṇiṣyamāṇānām
Locativeghūrṇiṣyamāṇāyām ghūrṇiṣyamāṇayoḥ ghūrṇiṣyamāṇāsu

Adverb -ghūrṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria