Declension table of ?gholyamāna

Deva

MasculineSingularDualPlural
Nominativegholyamānaḥ gholyamānau gholyamānāḥ
Vocativegholyamāna gholyamānau gholyamānāḥ
Accusativegholyamānam gholyamānau gholyamānān
Instrumentalgholyamānena gholyamānābhyām gholyamānaiḥ gholyamānebhiḥ
Dativegholyamānāya gholyamānābhyām gholyamānebhyaḥ
Ablativegholyamānāt gholyamānābhyām gholyamānebhyaḥ
Genitivegholyamānasya gholyamānayoḥ gholyamānānām
Locativegholyamāne gholyamānayoḥ gholyamāneṣu

Compound gholyamāna -

Adverb -gholyamānam -gholyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria