Declension table of ?ghoṣikā

Deva

FeminineSingularDualPlural
Nominativeghoṣikā ghoṣike ghoṣikāḥ
Vocativeghoṣike ghoṣike ghoṣikāḥ
Accusativeghoṣikām ghoṣike ghoṣikāḥ
Instrumentalghoṣikayā ghoṣikābhyām ghoṣikābhiḥ
Dativeghoṣikāyai ghoṣikābhyām ghoṣikābhyaḥ
Ablativeghoṣikāyāḥ ghoṣikābhyām ghoṣikābhyaḥ
Genitiveghoṣikāyāḥ ghoṣikayoḥ ghoṣikāṇām
Locativeghoṣikāyām ghoṣikayoḥ ghoṣikāsu

Adverb -ghoṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria