Declension table of ?gharbyamāṇa

Deva

NeuterSingularDualPlural
Nominativegharbyamāṇam gharbyamāṇe gharbyamāṇāni
Vocativegharbyamāṇa gharbyamāṇe gharbyamāṇāni
Accusativegharbyamāṇam gharbyamāṇe gharbyamāṇāni
Instrumentalgharbyamāṇena gharbyamāṇābhyām gharbyamāṇaiḥ
Dativegharbyamāṇāya gharbyamāṇābhyām gharbyamāṇebhyaḥ
Ablativegharbyamāṇāt gharbyamāṇābhyām gharbyamāṇebhyaḥ
Genitivegharbyamāṇasya gharbyamāṇayoḥ gharbyamāṇānām
Locativegharbyamāṇe gharbyamāṇayoḥ gharbyamāṇeṣu

Compound gharbyamāṇa -

Adverb -gharbyamāṇam -gharbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria