Declension table of ?ghaghiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghaghiṣyamāṇaḥ ghaghiṣyamāṇau ghaghiṣyamāṇāḥ
Vocativeghaghiṣyamāṇa ghaghiṣyamāṇau ghaghiṣyamāṇāḥ
Accusativeghaghiṣyamāṇam ghaghiṣyamāṇau ghaghiṣyamāṇān
Instrumentalghaghiṣyamāṇena ghaghiṣyamāṇābhyām ghaghiṣyamāṇaiḥ ghaghiṣyamāṇebhiḥ
Dativeghaghiṣyamāṇāya ghaghiṣyamāṇābhyām ghaghiṣyamāṇebhyaḥ
Ablativeghaghiṣyamāṇāt ghaghiṣyamāṇābhyām ghaghiṣyamāṇebhyaḥ
Genitiveghaghiṣyamāṇasya ghaghiṣyamāṇayoḥ ghaghiṣyamāṇānām
Locativeghaghiṣyamāṇe ghaghiṣyamāṇayoḥ ghaghiṣyamāṇeṣu

Compound ghaghiṣyamāṇa -

Adverb -ghaghiṣyamāṇam -ghaghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria