Declension table of ?ghātitavatī

Deva

FeminineSingularDualPlural
Nominativeghātitavatī ghātitavatyau ghātitavatyaḥ
Vocativeghātitavati ghātitavatyau ghātitavatyaḥ
Accusativeghātitavatīm ghātitavatyau ghātitavatīḥ
Instrumentalghātitavatyā ghātitavatībhyām ghātitavatībhiḥ
Dativeghātitavatyai ghātitavatībhyām ghātitavatībhyaḥ
Ablativeghātitavatyāḥ ghātitavatībhyām ghātitavatībhyaḥ
Genitiveghātitavatyāḥ ghātitavatyoḥ ghātitavatīnām
Locativeghātitavatyām ghātitavatyoḥ ghātitavatīṣu

Compound ghātitavati - ghātitavatī -

Adverb -ghātitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria