सुबन्तावली ?घटतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाघटतन्त्रम् घटतन्त्रे घटतन्त्राणि
सम्बोधनम्घटतन्त्र घटतन्त्रे घटतन्त्राणि
द्वितीयाघटतन्त्रम् घटतन्त्रे घटतन्त्राणि
तृतीयाघटतन्त्रेण घटतन्त्राभ्याम् घटतन्त्रैः
चतुर्थीघटतन्त्राय घटतन्त्राभ्याम् घटतन्त्रेभ्यः
पञ्चमीघटतन्त्रात् घटतन्त्राभ्याम् घटतन्त्रेभ्यः
षष्ठीघटतन्त्रस्य घटतन्त्रयोः घटतन्त्राणाम्
सप्तमीघटतन्त्रे घटतन्त्रयोः घटतन्त्रेषु

समास घटतन्त्र

अव्यय ॰घटतन्त्रम् ॰घटतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria