सुबन्तावली ?घटकर्परकुलकवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाघटकर्परकुलकवृत्तिः घटकर्परकुलकवृत्ती घटकर्परकुलकवृत्तयः
सम्बोधनम्घटकर्परकुलकवृत्ते घटकर्परकुलकवृत्ती घटकर्परकुलकवृत्तयः
द्वितीयाघटकर्परकुलकवृत्तिम् घटकर्परकुलकवृत्ती घटकर्परकुलकवृत्तीः
तृतीयाघटकर्परकुलकवृत्त्या घटकर्परकुलकवृत्तिभ्याम् घटकर्परकुलकवृत्तिभिः
चतुर्थीघटकर्परकुलकवृत्त्यै घटकर्परकुलकवृत्तये घटकर्परकुलकवृत्तिभ्याम् घटकर्परकुलकवृत्तिभ्यः
पञ्चमीघटकर्परकुलकवृत्त्याः घटकर्परकुलकवृत्तेः घटकर्परकुलकवृत्तिभ्याम् घटकर्परकुलकवृत्तिभ्यः
षष्ठीघटकर्परकुलकवृत्त्याः घटकर्परकुलकवृत्तेः घटकर्परकुलकवृत्त्योः घटकर्परकुलकवृत्तीनाम्
सप्तमीघटकर्परकुलकवृत्त्याम् घटकर्परकुलकवृत्तौ घटकर्परकुलकवृत्त्योः घटकर्परकुलकवृत्तिषु

समास घटकर्परकुलकवृत्ति

अव्यय ॰घटकर्परकुलकवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria