Declension table of ?ghaṃṣita

Deva

NeuterSingularDualPlural
Nominativeghaṃṣitam ghaṃṣite ghaṃṣitāni
Vocativeghaṃṣita ghaṃṣite ghaṃṣitāni
Accusativeghaṃṣitam ghaṃṣite ghaṃṣitāni
Instrumentalghaṃṣitena ghaṃṣitābhyām ghaṃṣitaiḥ
Dativeghaṃṣitāya ghaṃṣitābhyām ghaṃṣitebhyaḥ
Ablativeghaṃṣitāt ghaṃṣitābhyām ghaṃṣitebhyaḥ
Genitiveghaṃṣitasya ghaṃṣitayoḥ ghaṃṣitānām
Locativeghaṃṣite ghaṃṣitayoḥ ghaṃṣiteṣu

Compound ghaṃṣita -

Adverb -ghaṃṣitam -ghaṃṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria