सुबन्तावली ?घृतमधुमय

Roma

पुमान्एकद्विबहु
प्रथमाघृतमधुमयः घृतमधुमयौ घृतमधुमयाः
सम्बोधनम्घृतमधुमय घृतमधुमयौ घृतमधुमयाः
द्वितीयाघृतमधुमयम् घृतमधुमयौ घृतमधुमयान्
तृतीयाघृतमधुमयेन घृतमधुमयाभ्याम् घृतमधुमयैः घृतमधुमयेभिः
चतुर्थीघृतमधुमयाय घृतमधुमयाभ्याम् घृतमधुमयेभ्यः
पञ्चमीघृतमधुमयात् घृतमधुमयाभ्याम् घृतमधुमयेभ्यः
षष्ठीघृतमधुमयस्य घृतमधुमययोः घृतमधुमयानाम्
सप्तमीघृतमधुमये घृतमधुमययोः घृतमधुमयेषु

समास घृतमधुमय

अव्यय ॰घृतमधुमयम् ॰घृतमधुमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria