सुबन्तावली ?घृताहवना

Roma

स्त्रीएकद्विबहु
प्रथमाघृताहवना घृताहवने घृताहवनाः
सम्बोधनम्घृताहवने घृताहवने घृताहवनाः
द्वितीयाघृताहवनाम् घृताहवने घृताहवनाः
तृतीयाघृताहवनया घृताहवनाभ्याम् घृताहवनाभिः
चतुर्थीघृताहवनायै घृताहवनाभ्याम् घृताहवनाभ्यः
पञ्चमीघृताहवनायाः घृताहवनाभ्याम् घृताहवनाभ्यः
षष्ठीघृताहवनायाः घृताहवनयोः घृताहवनानाम्
सप्तमीघृताहवनायाम् घृताहवनयोः घृताहवनासु

अव्यय ॰घृताहवनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria