सुबन्तावली ?गेहेक्ष्वेडिनी

Roma

स्त्रीएकद्विबहु
प्रथमागेहेक्ष्वेडिनी गेहेक्ष्वेडिन्यौ गेहेक्ष्वेडिन्यः
सम्बोधनम्गेहेक्ष्वेडिनि गेहेक्ष्वेडिन्यौ गेहेक्ष्वेडिन्यः
द्वितीयागेहेक्ष्वेडिनीम् गेहेक्ष्वेडिन्यौ गेहेक्ष्वेडिनीः
तृतीयागेहेक्ष्वेडिन्या गेहेक्ष्वेडिनीभ्याम् गेहेक्ष्वेडिनीभिः
चतुर्थीगेहेक्ष्वेडिन्यै गेहेक्ष्वेडिनीभ्याम् गेहेक्ष्वेडिनीभ्यः
पञ्चमीगेहेक्ष्वेडिन्याः गेहेक्ष्वेडिनीभ्याम् गेहेक्ष्वेडिनीभ्यः
षष्ठीगेहेक्ष्वेडिन्याः गेहेक्ष्वेडिन्योः गेहेक्ष्वेडिनीनाम्
सप्तमीगेहेक्ष्वेडिन्याम् गेहेक्ष्वेडिन्योः गेहेक्ष्वेडिनीषु

समास गेहेक्ष्वेडिनि गेहेक्ष्वेडिनी

अव्यय ॰गेहेक्ष्वेडिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria