सुबन्तावली ?गेहेक्ष्वेडिन्

Roma

पुमान्एकद्विबहु
प्रथमागेहेक्ष्वेडी गेहेक्ष्वेडिनौ गेहेक्ष्वेडिनः
सम्बोधनम्गेहेक्ष्वेडिन् गेहेक्ष्वेडिनौ गेहेक्ष्वेडिनः
द्वितीयागेहेक्ष्वेडिनम् गेहेक्ष्वेडिनौ गेहेक्ष्वेडिनः
तृतीयागेहेक्ष्वेडिना गेहेक्ष्वेडिभ्याम् गेहेक्ष्वेडिभिः
चतुर्थीगेहेक्ष्वेडिने गेहेक्ष्वेडिभ्याम् गेहेक्ष्वेडिभ्यः
पञ्चमीगेहेक्ष्वेडिनः गेहेक्ष्वेडिभ्याम् गेहेक्ष्वेडिभ्यः
षष्ठीगेहेक्ष्वेडिनः गेहेक्ष्वेडिनोः गेहेक्ष्वेडिनाम्
सप्तमीगेहेक्ष्वेडिनि गेहेक्ष्वेडिनोः गेहेक्ष्वेडिषु

समास गेहेक्ष्वेडि

अव्यय ॰गेहेक्ष्वेडि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria