Declension table of ?gavyiṣyantī

Deva

FeminineSingularDualPlural
Nominativegavyiṣyantī gavyiṣyantyau gavyiṣyantyaḥ
Vocativegavyiṣyanti gavyiṣyantyau gavyiṣyantyaḥ
Accusativegavyiṣyantīm gavyiṣyantyau gavyiṣyantīḥ
Instrumentalgavyiṣyantyā gavyiṣyantībhyām gavyiṣyantībhiḥ
Dativegavyiṣyantyai gavyiṣyantībhyām gavyiṣyantībhyaḥ
Ablativegavyiṣyantyāḥ gavyiṣyantībhyām gavyiṣyantībhyaḥ
Genitivegavyiṣyantyāḥ gavyiṣyantyoḥ gavyiṣyantīnām
Locativegavyiṣyantyām gavyiṣyantyoḥ gavyiṣyantīṣu

Compound gavyiṣyanti - gavyiṣyantī -

Adverb -gavyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria