Declension table of ?gavyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegavyiṣyamāṇam gavyiṣyamāṇe gavyiṣyamāṇāni
Vocativegavyiṣyamāṇa gavyiṣyamāṇe gavyiṣyamāṇāni
Accusativegavyiṣyamāṇam gavyiṣyamāṇe gavyiṣyamāṇāni
Instrumentalgavyiṣyamāṇena gavyiṣyamāṇābhyām gavyiṣyamāṇaiḥ
Dativegavyiṣyamāṇāya gavyiṣyamāṇābhyām gavyiṣyamāṇebhyaḥ
Ablativegavyiṣyamāṇāt gavyiṣyamāṇābhyām gavyiṣyamāṇebhyaḥ
Genitivegavyiṣyamāṇasya gavyiṣyamāṇayoḥ gavyiṣyamāṇānām
Locativegavyiṣyamāṇe gavyiṣyamāṇayoḥ gavyiṣyamāṇeṣu

Compound gavyiṣyamāṇa -

Adverb -gavyiṣyamāṇam -gavyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria