Declension table of ?garvāyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarvāyamāṇā garvāyamāṇe garvāyamāṇāḥ
Vocativegarvāyamāṇe garvāyamāṇe garvāyamāṇāḥ
Accusativegarvāyamāṇām garvāyamāṇe garvāyamāṇāḥ
Instrumentalgarvāyamāṇayā garvāyamāṇābhyām garvāyamāṇābhiḥ
Dativegarvāyamāṇāyai garvāyamāṇābhyām garvāyamāṇābhyaḥ
Ablativegarvāyamāṇāyāḥ garvāyamāṇābhyām garvāyamāṇābhyaḥ
Genitivegarvāyamāṇāyāḥ garvāyamāṇayoḥ garvāyamāṇānām
Locativegarvāyamāṇāyām garvāyamāṇayoḥ garvāyamāṇāsu

Adverb -garvāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria