Declension table of ?garvāyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarvāyamāṇam garvāyamāṇe garvāyamāṇāni
Vocativegarvāyamāṇa garvāyamāṇe garvāyamāṇāni
Accusativegarvāyamāṇam garvāyamāṇe garvāyamāṇāni
Instrumentalgarvāyamāṇena garvāyamāṇābhyām garvāyamāṇaiḥ
Dativegarvāyamāṇāya garvāyamāṇābhyām garvāyamāṇebhyaḥ
Ablativegarvāyamāṇāt garvāyamāṇābhyām garvāyamāṇebhyaḥ
Genitivegarvāyamāṇasya garvāyamāṇayoḥ garvāyamāṇānām
Locativegarvāyamāṇe garvāyamāṇayoḥ garvāyamāṇeṣu

Compound garvāyamāṇa -

Adverb -garvāyamāṇam -garvāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria