Declension table of ?gartavartiṇī

Deva

FeminineSingularDualPlural
Nominativegartavartiṇī gartavartiṇyau gartavartiṇyaḥ
Vocativegartavartiṇi gartavartiṇyau gartavartiṇyaḥ
Accusativegartavartiṇīm gartavartiṇyau gartavartiṇīḥ
Instrumentalgartavartiṇyā gartavartiṇībhyām gartavartiṇībhiḥ
Dativegartavartiṇyai gartavartiṇībhyām gartavartiṇībhyaḥ
Ablativegartavartiṇyāḥ gartavartiṇībhyām gartavartiṇībhyaḥ
Genitivegartavartiṇyāḥ gartavartiṇyoḥ gartavartiṇīnām
Locativegartavartiṇyām gartavartiṇyoḥ gartavartiṇīṣu

Compound gartavartiṇi - gartavartiṇī -

Adverb -gartavartiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria