सुबन्तावली ?गर्ह्यवादिनी

Roma

स्त्रीएकद्विबहु
प्रथमागर्ह्यवादिनी गर्ह्यवादिन्यौ गर्ह्यवादिन्यः
सम्बोधनम्गर्ह्यवादिनि गर्ह्यवादिन्यौ गर्ह्यवादिन्यः
द्वितीयागर्ह्यवादिनीम् गर्ह्यवादिन्यौ गर्ह्यवादिनीः
तृतीयागर्ह्यवादिन्या गर्ह्यवादिनीभ्याम् गर्ह्यवादिनीभिः
चतुर्थीगर्ह्यवादिन्यै गर्ह्यवादिनीभ्याम् गर्ह्यवादिनीभ्यः
पञ्चमीगर्ह्यवादिन्याः गर्ह्यवादिनीभ्याम् गर्ह्यवादिनीभ्यः
षष्ठीगर्ह्यवादिन्याः गर्ह्यवादिन्योः गर्ह्यवादिनीनाम्
सप्तमीगर्ह्यवादिन्याम् गर्ह्यवादिन्योः गर्ह्यवादिनीषु

समास गर्ह्यवादिनि गर्ह्यवादिनी

अव्यय ॰गर्ह्यवादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria