Declension table of ?garhyamāṇa

Deva

MasculineSingularDualPlural
Nominativegarhyamāṇaḥ garhyamāṇau garhyamāṇāḥ
Vocativegarhyamāṇa garhyamāṇau garhyamāṇāḥ
Accusativegarhyamāṇam garhyamāṇau garhyamāṇān
Instrumentalgarhyamāṇena garhyamāṇābhyām garhyamāṇaiḥ garhyamāṇebhiḥ
Dativegarhyamāṇāya garhyamāṇābhyām garhyamāṇebhyaḥ
Ablativegarhyamāṇāt garhyamāṇābhyām garhyamāṇebhyaḥ
Genitivegarhyamāṇasya garhyamāṇayoḥ garhyamāṇānām
Locativegarhyamāṇe garhyamāṇayoḥ garhyamāṇeṣu

Compound garhyamāṇa -

Adverb -garhyamāṇam -garhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria