Declension table of ?garhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarhiṣyamāṇā garhiṣyamāṇe garhiṣyamāṇāḥ
Vocativegarhiṣyamāṇe garhiṣyamāṇe garhiṣyamāṇāḥ
Accusativegarhiṣyamāṇām garhiṣyamāṇe garhiṣyamāṇāḥ
Instrumentalgarhiṣyamāṇayā garhiṣyamāṇābhyām garhiṣyamāṇābhiḥ
Dativegarhiṣyamāṇāyai garhiṣyamāṇābhyām garhiṣyamāṇābhyaḥ
Ablativegarhiṣyamāṇāyāḥ garhiṣyamāṇābhyām garhiṣyamāṇābhyaḥ
Genitivegarhiṣyamāṇāyāḥ garhiṣyamāṇayoḥ garhiṣyamāṇānām
Locativegarhiṣyamāṇāyām garhiṣyamāṇayoḥ garhiṣyamāṇāsu

Adverb -garhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria