Declension table of ?garhayiṣyat

Deva

MasculineSingularDualPlural
Nominativegarhayiṣyan garhayiṣyantau garhayiṣyantaḥ
Vocativegarhayiṣyan garhayiṣyantau garhayiṣyantaḥ
Accusativegarhayiṣyantam garhayiṣyantau garhayiṣyataḥ
Instrumentalgarhayiṣyatā garhayiṣyadbhyām garhayiṣyadbhiḥ
Dativegarhayiṣyate garhayiṣyadbhyām garhayiṣyadbhyaḥ
Ablativegarhayiṣyataḥ garhayiṣyadbhyām garhayiṣyadbhyaḥ
Genitivegarhayiṣyataḥ garhayiṣyatoḥ garhayiṣyatām
Locativegarhayiṣyati garhayiṣyatoḥ garhayiṣyatsu

Compound garhayiṣyat -

Adverb -garhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria