Declension table of ?garhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarhayiṣyamāṇā garhayiṣyamāṇe garhayiṣyamāṇāḥ
Vocativegarhayiṣyamāṇe garhayiṣyamāṇe garhayiṣyamāṇāḥ
Accusativegarhayiṣyamāṇām garhayiṣyamāṇe garhayiṣyamāṇāḥ
Instrumentalgarhayiṣyamāṇayā garhayiṣyamāṇābhyām garhayiṣyamāṇābhiḥ
Dativegarhayiṣyamāṇāyai garhayiṣyamāṇābhyām garhayiṣyamāṇābhyaḥ
Ablativegarhayiṣyamāṇāyāḥ garhayiṣyamāṇābhyām garhayiṣyamāṇābhyaḥ
Genitivegarhayiṣyamāṇāyāḥ garhayiṣyamāṇayoḥ garhayiṣyamāṇānām
Locativegarhayiṣyamāṇāyām garhayiṣyamāṇayoḥ garhayiṣyamāṇāsu

Adverb -garhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria