Declension table of ?garhamāṇa

Deva

MasculineSingularDualPlural
Nominativegarhamāṇaḥ garhamāṇau garhamāṇāḥ
Vocativegarhamāṇa garhamāṇau garhamāṇāḥ
Accusativegarhamāṇam garhamāṇau garhamāṇān
Instrumentalgarhamāṇena garhamāṇābhyām garhamāṇaiḥ garhamāṇebhiḥ
Dativegarhamāṇāya garhamāṇābhyām garhamāṇebhyaḥ
Ablativegarhamāṇāt garhamāṇābhyām garhamāṇebhyaḥ
Genitivegarhamāṇasya garhamāṇayoḥ garhamāṇānām
Locativegarhamāṇe garhamāṇayoḥ garhamāṇeṣu

Compound garhamāṇa -

Adverb -garhamāṇam -garhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria