सुबन्तावली ?गर्दभपुष्प

Roma

पुमान्एकद्विबहु
प्रथमागर्दभपुष्पः गर्दभपुष्पौ गर्दभपुष्पाः
सम्बोधनम्गर्दभपुष्प गर्दभपुष्पौ गर्दभपुष्पाः
द्वितीयागर्दभपुष्पम् गर्दभपुष्पौ गर्दभपुष्पान्
तृतीयागर्दभपुष्पेण गर्दभपुष्पाभ्याम् गर्दभपुष्पैः गर्दभपुष्पेभिः
चतुर्थीगर्दभपुष्पाय गर्दभपुष्पाभ्याम् गर्दभपुष्पेभ्यः
पञ्चमीगर्दभपुष्पात् गर्दभपुष्पाभ्याम् गर्दभपुष्पेभ्यः
षष्ठीगर्दभपुष्पस्य गर्दभपुष्पयोः गर्दभपुष्पाणाम्
सप्तमीगर्दभपुष्पे गर्दभपुष्पयोः गर्दभपुष्पेषु

समास गर्दभपुष्प

अव्यय ॰गर्दभपुष्पम् ॰गर्दभपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria