सुबन्तावली ?गन्धर्वविवाह

Roma

पुमान्एकद्विबहु
प्रथमागन्धर्वविवाहः गन्धर्वविवाहौ गन्धर्वविवाहाः
सम्बोधनम्गन्धर्वविवाह गन्धर्वविवाहौ गन्धर्वविवाहाः
द्वितीयागन्धर्वविवाहम् गन्धर्वविवाहौ गन्धर्वविवाहान्
तृतीयागन्धर्वविवाहेण गन्धर्वविवाहाभ्याम् गन्धर्वविवाहैः गन्धर्वविवाहेभिः
चतुर्थीगन्धर्वविवाहाय गन्धर्वविवाहाभ्याम् गन्धर्वविवाहेभ्यः
पञ्चमीगन्धर्वविवाहात् गन्धर्वविवाहाभ्याम् गन्धर्वविवाहेभ्यः
षष्ठीगन्धर्वविवाहस्य गन्धर्वविवाहयोः गन्धर्वविवाहाणाम्
सप्तमीगन्धर्वविवाहे गन्धर्वविवाहयोः गन्धर्वविवाहेषु

समास गन्धर्वविवाह

अव्यय ॰गन्धर्वविवाहम् ॰गन्धर्वविवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria