Declension table of ?gandhamādanā

Deva

FeminineSingularDualPlural
Nominativegandhamādanā gandhamādane gandhamādanāḥ
Vocativegandhamādane gandhamādane gandhamādanāḥ
Accusativegandhamādanām gandhamādane gandhamādanāḥ
Instrumentalgandhamādanayā gandhamādanābhyām gandhamādanābhiḥ
Dativegandhamādanāyai gandhamādanābhyām gandhamādanābhyaḥ
Ablativegandhamādanāyāḥ gandhamādanābhyām gandhamādanābhyaḥ
Genitivegandhamādanāyāḥ gandhamādanayoḥ gandhamādanānām
Locativegandhamādanāyām gandhamādanayoḥ gandhamādanāsu

Adverb -gandhamādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria