Declension table of ?galbhyamāna

Deva

NeuterSingularDualPlural
Nominativegalbhyamānam galbhyamāne galbhyamānāni
Vocativegalbhyamāna galbhyamāne galbhyamānāni
Accusativegalbhyamānam galbhyamāne galbhyamānāni
Instrumentalgalbhyamānena galbhyamānābhyām galbhyamānaiḥ
Dativegalbhyamānāya galbhyamānābhyām galbhyamānebhyaḥ
Ablativegalbhyamānāt galbhyamānābhyām galbhyamānebhyaḥ
Genitivegalbhyamānasya galbhyamānayoḥ galbhyamānānām
Locativegalbhyamāne galbhyamānayoḥ galbhyamāneṣu

Compound galbhyamāna -

Adverb -galbhyamānam -galbhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria