सुबन्तावली ?गहि

Roma

पुमान्एकद्विबहु
प्रथमागहिः गही गहयः
सम्बोधनम्गहे गही गहयः
द्वितीयागहिम् गही गहीन्
तृतीयागहिना गहिभ्याम् गहिभिः
चतुर्थीगहये गहिभ्याम् गहिभ्यः
पञ्चमीगहेः गहिभ्याम् गहिभ्यः
षष्ठीगहेः गह्योः गहीनाम्
सप्तमीगहौ गह्योः गहिषु

समास गहि

अव्यय ॰गहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria